B 195-23 Yoginīvijayapāṭhapūjā

Manuscript culture infobox

Filmed in: B 195/23
Title: Yoginīvijayapāṭhapūjā
Dimensions: 32 x 12 cm x 44 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/666
Remarks:


Reel No. B 0195/23

Inventory No. 83487

Title Yoginῑvijayapāṭhapūjā

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 28.5 x 15.5 cm

Binding Hole(s)

Folios 44

Lines per Page 7

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King Jaya- Būpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/666

Manuscript Features

Excerpts

Beginning

❖ vākya ||

mānavagotrayajamānasya śrī2jayabhūpatīndramalladeva varmaṇa


śrī3sveṭadevatāprītyarthaṃ navagṛhapraveśabhairavāgniyajñaśāntibalyā(!)rccaṇapūjānimityā(!)rthena


pūṣpabhājanaṃ samarpayāmi || || (fol.1r)


❖ oṃ namaḥ śrīgurugaṇeśāya namaḥ || ||


sārccayaṇa pūrvvasa madhyasa cchapātatayāva pūrvvādikramana jimanepātana ṅūyake ||


yoginīvijaya || || arghapātra || jalapātra || paṃcabali || gaṇavaṭuka || thvate patavāsana coyāva jiyake ||


|| laṃkhana hāya ||


ūkāraṃ vāyubījaṃ tad upari varuṇaṃ vajrapāṇiṃ tad ūrdhva(ṃ)


kālaṃ varṇāntayuktaṃ tad upali(!) paramaṃ vahnibījaṃ sa haṃsaṃ |


induṃ viduṃ layāntaṃ sitakamalavaraṃ kṣīradhārā sravantaṃ


dṛṣṭvā kūṭaṃ tu nityaṃ dahati kulavaraṃ merutulo(!) hi pāpaṃ || (fol. 1v1–6)


End

aiṁ 5


ambe pūrvvagataṃ padaṃ bha(ga)vati caitanyarūpātmikā


jñānecchā bahulā tathā hariharau brahmāmarīcitrayam


bhāsvad bhairavapañcakaṃ tad anu ca śrīyogiṇīpañcakam


candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ śrī kujā ||


saṃhāramudrāṇa balivisarjjaṇa (!) || || sākṣī thāya || balicchoya vidhi || dathu bheraju ||


pūrvvādikramena pūjāyāṅākramanaṃ thava 2 thāyasa bali choya || togaṇa || vārāṣu || jujumā ||


nāśvara || nivata || hanumanta || rājakarāka || bhagavati || cāsvara || nāśvarayā vacchalā ||


tuparaju || vidyāpīṭha || vatukadumāju || gorajādhvākhāyināya || dvadudako duḥkhāpikhā || || (fol. 43r4–43v4)


«Colophon(s)»


thvate sāṭhacayana pūrvvasa yoginīvijayapāthapūjā samāptaṃ || || śubham astu sadā sarvvadā || || ❁


|| || || (fol. 43v4–5)


Microfilm Details

Reel No. B 0195/23

Date of Filming not indicated

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-05-2012

Bibliography